| Singular | Dual | Plural |
Nominativo |
यज्ञविभ्रष्टत्वम्
yajñavibhraṣṭatvam
|
यज्ञविभ्रष्टत्वे
yajñavibhraṣṭatve
|
यज्ञविभ्रष्टत्वानि
yajñavibhraṣṭatvāni
|
Vocativo |
यज्ञविभ्रष्टत्व
yajñavibhraṣṭatva
|
यज्ञविभ्रष्टत्वे
yajñavibhraṣṭatve
|
यज्ञविभ्रष्टत्वानि
yajñavibhraṣṭatvāni
|
Acusativo |
यज्ञविभ्रष्टत्वम्
yajñavibhraṣṭatvam
|
यज्ञविभ्रष्टत्वे
yajñavibhraṣṭatve
|
यज्ञविभ्रष्टत्वानि
yajñavibhraṣṭatvāni
|
Instrumental |
यज्ञविभ्रष्टत्वेन
yajñavibhraṣṭatvena
|
यज्ञविभ्रष्टत्वाभ्याम्
yajñavibhraṣṭatvābhyām
|
यज्ञविभ्रष्टत्वैः
yajñavibhraṣṭatvaiḥ
|
Dativo |
यज्ञविभ्रष्टत्वाय
yajñavibhraṣṭatvāya
|
यज्ञविभ्रष्टत्वाभ्याम्
yajñavibhraṣṭatvābhyām
|
यज्ञविभ्रष्टत्वेभ्यः
yajñavibhraṣṭatvebhyaḥ
|
Ablativo |
यज्ञविभ्रष्टत्वात्
yajñavibhraṣṭatvāt
|
यज्ञविभ्रष्टत्वाभ्याम्
yajñavibhraṣṭatvābhyām
|
यज्ञविभ्रष्टत्वेभ्यः
yajñavibhraṣṭatvebhyaḥ
|
Genitivo |
यज्ञविभ्रष्टत्वस्य
yajñavibhraṣṭatvasya
|
यज्ञविभ्रष्टत्वयोः
yajñavibhraṣṭatvayoḥ
|
यज्ञविभ्रष्टत्वानाम्
yajñavibhraṣṭatvānām
|
Locativo |
यज्ञविभ्रष्टत्वे
yajñavibhraṣṭatve
|
यज्ञविभ्रष्टत्वयोः
yajñavibhraṣṭatvayoḥ
|
यज्ञविभ्रष्टत्वेषु
yajñavibhraṣṭatveṣu
|