Sanskrit tools

Sanskrit declension


Declension of यज्ञवेदि yajñavedi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञवेदिः yajñavediḥ
यज्ञवेदी yajñavedī
यज्ञवेदयः yajñavedayaḥ
Vocative यज्ञवेदे yajñavede
यज्ञवेदी yajñavedī
यज्ञवेदयः yajñavedayaḥ
Accusative यज्ञवेदिम् yajñavedim
यज्ञवेदी yajñavedī
यज्ञवेदीः yajñavedīḥ
Instrumental यज्ञवेद्या yajñavedyā
यज्ञवेदिभ्याम् yajñavedibhyām
यज्ञवेदिभिः yajñavedibhiḥ
Dative यज्ञवेदये yajñavedaye
यज्ञवेद्यै yajñavedyai
यज्ञवेदिभ्याम् yajñavedibhyām
यज्ञवेदिभ्यः yajñavedibhyaḥ
Ablative यज्ञवेदेः yajñavedeḥ
यज्ञवेद्याः yajñavedyāḥ
यज्ञवेदिभ्याम् yajñavedibhyām
यज्ञवेदिभ्यः yajñavedibhyaḥ
Genitive यज्ञवेदेः yajñavedeḥ
यज्ञवेद्याः yajñavedyāḥ
यज्ञवेद्योः yajñavedyoḥ
यज्ञवेदीनाम् yajñavedīnām
Locative यज्ञवेदौ yajñavedau
यज्ञवेद्याम् yajñavedyām
यज्ञवेद्योः yajñavedyoḥ
यज्ञवेदिषु yajñavediṣu