Singular | Dual | Plural | |
Nominativo |
यज्ञवेदिः
yajñavediḥ |
यज्ञवेदी
yajñavedī |
यज्ञवेदयः
yajñavedayaḥ |
Vocativo |
यज्ञवेदे
yajñavede |
यज्ञवेदी
yajñavedī |
यज्ञवेदयः
yajñavedayaḥ |
Acusativo |
यज्ञवेदिम्
yajñavedim |
यज्ञवेदी
yajñavedī |
यज्ञवेदीः
yajñavedīḥ |
Instrumental |
यज्ञवेद्या
yajñavedyā |
यज्ञवेदिभ्याम्
yajñavedibhyām |
यज्ञवेदिभिः
yajñavedibhiḥ |
Dativo |
यज्ञवेदये
yajñavedaye यज्ञवेद्यै yajñavedyai |
यज्ञवेदिभ्याम्
yajñavedibhyām |
यज्ञवेदिभ्यः
yajñavedibhyaḥ |
Ablativo |
यज्ञवेदेः
yajñavedeḥ यज्ञवेद्याः yajñavedyāḥ |
यज्ञवेदिभ्याम्
yajñavedibhyām |
यज्ञवेदिभ्यः
yajñavedibhyaḥ |
Genitivo |
यज्ञवेदेः
yajñavedeḥ यज्ञवेद्याः yajñavedyāḥ |
यज्ञवेद्योः
yajñavedyoḥ |
यज्ञवेदीनाम्
yajñavedīnām |
Locativo |
यज्ञवेदौ
yajñavedau यज्ञवेद्याम् yajñavedyām |
यज्ञवेद्योः
yajñavedyoḥ |
यज्ञवेदिषु
yajñavediṣu |