Sanskrit tools

Sanskrit declension


Declension of यज्ञवैभवखण्ड yajñavaibhavakhaṇḍa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञवैभवखण्डम् yajñavaibhavakhaṇḍam
यज्ञवैभवखण्डे yajñavaibhavakhaṇḍe
यज्ञवैभवखण्डानि yajñavaibhavakhaṇḍāni
Vocative यज्ञवैभवखण्ड yajñavaibhavakhaṇḍa
यज्ञवैभवखण्डे yajñavaibhavakhaṇḍe
यज्ञवैभवखण्डानि yajñavaibhavakhaṇḍāni
Accusative यज्ञवैभवखण्डम् yajñavaibhavakhaṇḍam
यज्ञवैभवखण्डे yajñavaibhavakhaṇḍe
यज्ञवैभवखण्डानि yajñavaibhavakhaṇḍāni
Instrumental यज्ञवैभवखण्डेन yajñavaibhavakhaṇḍena
यज्ञवैभवखण्डाभ्याम् yajñavaibhavakhaṇḍābhyām
यज्ञवैभवखण्डैः yajñavaibhavakhaṇḍaiḥ
Dative यज्ञवैभवखण्डाय yajñavaibhavakhaṇḍāya
यज्ञवैभवखण्डाभ्याम् yajñavaibhavakhaṇḍābhyām
यज्ञवैभवखण्डेभ्यः yajñavaibhavakhaṇḍebhyaḥ
Ablative यज्ञवैभवखण्डात् yajñavaibhavakhaṇḍāt
यज्ञवैभवखण्डाभ्याम् yajñavaibhavakhaṇḍābhyām
यज्ञवैभवखण्डेभ्यः yajñavaibhavakhaṇḍebhyaḥ
Genitive यज्ञवैभवखण्डस्य yajñavaibhavakhaṇḍasya
यज्ञवैभवखण्डयोः yajñavaibhavakhaṇḍayoḥ
यज्ञवैभवखण्डानाम् yajñavaibhavakhaṇḍānām
Locative यज्ञवैभवखण्डे yajñavaibhavakhaṇḍe
यज्ञवैभवखण्डयोः yajñavaibhavakhaṇḍayoḥ
यज्ञवैभवखण्डेषु yajñavaibhavakhaṇḍeṣu