| Singular | Dual | Plural |
Nominativo |
यज्ञवैभवखण्डम्
yajñavaibhavakhaṇḍam
|
यज्ञवैभवखण्डे
yajñavaibhavakhaṇḍe
|
यज्ञवैभवखण्डानि
yajñavaibhavakhaṇḍāni
|
Vocativo |
यज्ञवैभवखण्ड
yajñavaibhavakhaṇḍa
|
यज्ञवैभवखण्डे
yajñavaibhavakhaṇḍe
|
यज्ञवैभवखण्डानि
yajñavaibhavakhaṇḍāni
|
Acusativo |
यज्ञवैभवखण्डम्
yajñavaibhavakhaṇḍam
|
यज्ञवैभवखण्डे
yajñavaibhavakhaṇḍe
|
यज्ञवैभवखण्डानि
yajñavaibhavakhaṇḍāni
|
Instrumental |
यज्ञवैभवखण्डेन
yajñavaibhavakhaṇḍena
|
यज्ञवैभवखण्डाभ्याम्
yajñavaibhavakhaṇḍābhyām
|
यज्ञवैभवखण्डैः
yajñavaibhavakhaṇḍaiḥ
|
Dativo |
यज्ञवैभवखण्डाय
yajñavaibhavakhaṇḍāya
|
यज्ञवैभवखण्डाभ्याम्
yajñavaibhavakhaṇḍābhyām
|
यज्ञवैभवखण्डेभ्यः
yajñavaibhavakhaṇḍebhyaḥ
|
Ablativo |
यज्ञवैभवखण्डात्
yajñavaibhavakhaṇḍāt
|
यज्ञवैभवखण्डाभ्याम्
yajñavaibhavakhaṇḍābhyām
|
यज्ञवैभवखण्डेभ्यः
yajñavaibhavakhaṇḍebhyaḥ
|
Genitivo |
यज्ञवैभवखण्डस्य
yajñavaibhavakhaṇḍasya
|
यज्ञवैभवखण्डयोः
yajñavaibhavakhaṇḍayoḥ
|
यज्ञवैभवखण्डानाम्
yajñavaibhavakhaṇḍānām
|
Locativo |
यज्ञवैभवखण्डे
yajñavaibhavakhaṇḍe
|
यज्ञवैभवखण्डयोः
yajñavaibhavakhaṇḍayoḥ
|
यज्ञवैभवखण्डेषु
yajñavaibhavakhaṇḍeṣu
|