Sanskrit tools

Sanskrit declension


Declension of यज्ञशिष्ट yajñaśiṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञशिष्टम् yajñaśiṣṭam
यज्ञशिष्टे yajñaśiṣṭe
यज्ञशिष्टानि yajñaśiṣṭāni
Vocative यज्ञशिष्ट yajñaśiṣṭa
यज्ञशिष्टे yajñaśiṣṭe
यज्ञशिष्टानि yajñaśiṣṭāni
Accusative यज्ञशिष्टम् yajñaśiṣṭam
यज्ञशिष्टे yajñaśiṣṭe
यज्ञशिष्टानि yajñaśiṣṭāni
Instrumental यज्ञशिष्टेन yajñaśiṣṭena
यज्ञशिष्टाभ्याम् yajñaśiṣṭābhyām
यज्ञशिष्टैः yajñaśiṣṭaiḥ
Dative यज्ञशिष्टाय yajñaśiṣṭāya
यज्ञशिष्टाभ्याम् yajñaśiṣṭābhyām
यज्ञशिष्टेभ्यः yajñaśiṣṭebhyaḥ
Ablative यज्ञशिष्टात् yajñaśiṣṭāt
यज्ञशिष्टाभ्याम् yajñaśiṣṭābhyām
यज्ञशिष्टेभ्यः yajñaśiṣṭebhyaḥ
Genitive यज्ञशिष्टस्य yajñaśiṣṭasya
यज्ञशिष्टयोः yajñaśiṣṭayoḥ
यज्ञशिष्टानाम् yajñaśiṣṭānām
Locative यज्ञशिष्टे yajñaśiṣṭe
यज्ञशिष्टयोः yajñaśiṣṭayoḥ
यज्ञशिष्टेषु yajñaśiṣṭeṣu