Herramientas de sánscrito

Declinación del sánscrito


Declinación de यज्ञशिष्ट yajñaśiṣṭa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo यज्ञशिष्टम् yajñaśiṣṭam
यज्ञशिष्टे yajñaśiṣṭe
यज्ञशिष्टानि yajñaśiṣṭāni
Vocativo यज्ञशिष्ट yajñaśiṣṭa
यज्ञशिष्टे yajñaśiṣṭe
यज्ञशिष्टानि yajñaśiṣṭāni
Acusativo यज्ञशिष्टम् yajñaśiṣṭam
यज्ञशिष्टे yajñaśiṣṭe
यज्ञशिष्टानि yajñaśiṣṭāni
Instrumental यज्ञशिष्टेन yajñaśiṣṭena
यज्ञशिष्टाभ्याम् yajñaśiṣṭābhyām
यज्ञशिष्टैः yajñaśiṣṭaiḥ
Dativo यज्ञशिष्टाय yajñaśiṣṭāya
यज्ञशिष्टाभ्याम् yajñaśiṣṭābhyām
यज्ञशिष्टेभ्यः yajñaśiṣṭebhyaḥ
Ablativo यज्ञशिष्टात् yajñaśiṣṭāt
यज्ञशिष्टाभ्याम् yajñaśiṣṭābhyām
यज्ञशिष्टेभ्यः yajñaśiṣṭebhyaḥ
Genitivo यज्ञशिष्टस्य yajñaśiṣṭasya
यज्ञशिष्टयोः yajñaśiṣṭayoḥ
यज्ञशिष्टानाम् yajñaśiṣṭānām
Locativo यज्ञशिष्टे yajñaśiṣṭe
यज्ञशिष्टयोः yajñaśiṣṭayoḥ
यज्ञशिष्टेषु yajñaśiṣṭeṣu