Sanskrit tools

Sanskrit declension


Declension of यज्ञशेष yajñaśeṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञशेषः yajñaśeṣaḥ
यज्ञशेषौ yajñaśeṣau
यज्ञशेषाः yajñaśeṣāḥ
Vocative यज्ञशेष yajñaśeṣa
यज्ञशेषौ yajñaśeṣau
यज्ञशेषाः yajñaśeṣāḥ
Accusative यज्ञशेषम् yajñaśeṣam
यज्ञशेषौ yajñaśeṣau
यज्ञशेषान् yajñaśeṣān
Instrumental यज्ञशेषेण yajñaśeṣeṇa
यज्ञशेषाभ्याम् yajñaśeṣābhyām
यज्ञशेषैः yajñaśeṣaiḥ
Dative यज्ञशेषाय yajñaśeṣāya
यज्ञशेषाभ्याम् yajñaśeṣābhyām
यज्ञशेषेभ्यः yajñaśeṣebhyaḥ
Ablative यज्ञशेषात् yajñaśeṣāt
यज्ञशेषाभ्याम् yajñaśeṣābhyām
यज्ञशेषेभ्यः yajñaśeṣebhyaḥ
Genitive यज्ञशेषस्य yajñaśeṣasya
यज्ञशेषयोः yajñaśeṣayoḥ
यज्ञशेषाणाम् yajñaśeṣāṇām
Locative यज्ञशेषे yajñaśeṣe
यज्ञशेषयोः yajñaśeṣayoḥ
यज्ञशेषेषु yajñaśeṣeṣu