| Singular | Dual | Plural |
Nominativo |
यज्ञशेषः
yajñaśeṣaḥ
|
यज्ञशेषौ
yajñaśeṣau
|
यज्ञशेषाः
yajñaśeṣāḥ
|
Vocativo |
यज्ञशेष
yajñaśeṣa
|
यज्ञशेषौ
yajñaśeṣau
|
यज्ञशेषाः
yajñaśeṣāḥ
|
Acusativo |
यज्ञशेषम्
yajñaśeṣam
|
यज्ञशेषौ
yajñaśeṣau
|
यज्ञशेषान्
yajñaśeṣān
|
Instrumental |
यज्ञशेषेण
yajñaśeṣeṇa
|
यज्ञशेषाभ्याम्
yajñaśeṣābhyām
|
यज्ञशेषैः
yajñaśeṣaiḥ
|
Dativo |
यज्ञशेषाय
yajñaśeṣāya
|
यज्ञशेषाभ्याम्
yajñaśeṣābhyām
|
यज्ञशेषेभ्यः
yajñaśeṣebhyaḥ
|
Ablativo |
यज्ञशेषात्
yajñaśeṣāt
|
यज्ञशेषाभ्याम्
yajñaśeṣābhyām
|
यज्ञशेषेभ्यः
yajñaśeṣebhyaḥ
|
Genitivo |
यज्ञशेषस्य
yajñaśeṣasya
|
यज्ञशेषयोः
yajñaśeṣayoḥ
|
यज्ञशेषाणाम्
yajñaśeṣāṇām
|
Locativo |
यज्ञशेषे
yajñaśeṣe
|
यज्ञशेषयोः
yajñaśeṣayoḥ
|
यज्ञशेषेषु
yajñaśeṣeṣu
|