| Singular | Dual | Plural |
Nominative |
यज्ञसूत्रविधानम्
yajñasūtravidhānam
|
यज्ञसूत्रविधाने
yajñasūtravidhāne
|
यज्ञसूत्रविधानानि
yajñasūtravidhānāni
|
Vocative |
यज्ञसूत्रविधान
yajñasūtravidhāna
|
यज्ञसूत्रविधाने
yajñasūtravidhāne
|
यज्ञसूत्रविधानानि
yajñasūtravidhānāni
|
Accusative |
यज्ञसूत्रविधानम्
yajñasūtravidhānam
|
यज्ञसूत्रविधाने
yajñasūtravidhāne
|
यज्ञसूत्रविधानानि
yajñasūtravidhānāni
|
Instrumental |
यज्ञसूत्रविधानेन
yajñasūtravidhānena
|
यज्ञसूत्रविधानाभ्याम्
yajñasūtravidhānābhyām
|
यज्ञसूत्रविधानैः
yajñasūtravidhānaiḥ
|
Dative |
यज्ञसूत्रविधानाय
yajñasūtravidhānāya
|
यज्ञसूत्रविधानाभ्याम्
yajñasūtravidhānābhyām
|
यज्ञसूत्रविधानेभ्यः
yajñasūtravidhānebhyaḥ
|
Ablative |
यज्ञसूत्रविधानात्
yajñasūtravidhānāt
|
यज्ञसूत्रविधानाभ्याम्
yajñasūtravidhānābhyām
|
यज्ञसूत्रविधानेभ्यः
yajñasūtravidhānebhyaḥ
|
Genitive |
यज्ञसूत्रविधानस्य
yajñasūtravidhānasya
|
यज्ञसूत्रविधानयोः
yajñasūtravidhānayoḥ
|
यज्ञसूत्रविधानानाम्
yajñasūtravidhānānām
|
Locative |
यज्ञसूत्रविधाने
yajñasūtravidhāne
|
यज्ञसूत्रविधानयोः
yajñasūtravidhānayoḥ
|
यज्ञसूत्रविधानेषु
yajñasūtravidhāneṣu
|