Sanskrit tools

Sanskrit declension


Declension of यज्ञसूत्रविधान yajñasūtravidhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञसूत्रविधानम् yajñasūtravidhānam
यज्ञसूत्रविधाने yajñasūtravidhāne
यज्ञसूत्रविधानानि yajñasūtravidhānāni
Vocative यज्ञसूत्रविधान yajñasūtravidhāna
यज्ञसूत्रविधाने yajñasūtravidhāne
यज्ञसूत्रविधानानि yajñasūtravidhānāni
Accusative यज्ञसूत्रविधानम् yajñasūtravidhānam
यज्ञसूत्रविधाने yajñasūtravidhāne
यज्ञसूत्रविधानानि yajñasūtravidhānāni
Instrumental यज्ञसूत्रविधानेन yajñasūtravidhānena
यज्ञसूत्रविधानाभ्याम् yajñasūtravidhānābhyām
यज्ञसूत्रविधानैः yajñasūtravidhānaiḥ
Dative यज्ञसूत्रविधानाय yajñasūtravidhānāya
यज्ञसूत्रविधानाभ्याम् yajñasūtravidhānābhyām
यज्ञसूत्रविधानेभ्यः yajñasūtravidhānebhyaḥ
Ablative यज्ञसूत्रविधानात् yajñasūtravidhānāt
यज्ञसूत्रविधानाभ्याम् yajñasūtravidhānābhyām
यज्ञसूत्रविधानेभ्यः yajñasūtravidhānebhyaḥ
Genitive यज्ञसूत्रविधानस्य yajñasūtravidhānasya
यज्ञसूत्रविधानयोः yajñasūtravidhānayoḥ
यज्ञसूत्रविधानानाम् yajñasūtravidhānānām
Locative यज्ञसूत्रविधाने yajñasūtravidhāne
यज्ञसूत्रविधानयोः yajñasūtravidhānayoḥ
यज्ञसूत्रविधानेषु yajñasūtravidhāneṣu