| Singular | Dual | Plural |
Nominativo |
यज्ञसूत्रविधानम्
yajñasūtravidhānam
|
यज्ञसूत्रविधाने
yajñasūtravidhāne
|
यज्ञसूत्रविधानानि
yajñasūtravidhānāni
|
Vocativo |
यज्ञसूत्रविधान
yajñasūtravidhāna
|
यज्ञसूत्रविधाने
yajñasūtravidhāne
|
यज्ञसूत्रविधानानि
yajñasūtravidhānāni
|
Acusativo |
यज्ञसूत्रविधानम्
yajñasūtravidhānam
|
यज्ञसूत्रविधाने
yajñasūtravidhāne
|
यज्ञसूत्रविधानानि
yajñasūtravidhānāni
|
Instrumental |
यज्ञसूत्रविधानेन
yajñasūtravidhānena
|
यज्ञसूत्रविधानाभ्याम्
yajñasūtravidhānābhyām
|
यज्ञसूत्रविधानैः
yajñasūtravidhānaiḥ
|
Dativo |
यज्ञसूत्रविधानाय
yajñasūtravidhānāya
|
यज्ञसूत्रविधानाभ्याम्
yajñasūtravidhānābhyām
|
यज्ञसूत्रविधानेभ्यः
yajñasūtravidhānebhyaḥ
|
Ablativo |
यज्ञसूत्रविधानात्
yajñasūtravidhānāt
|
यज्ञसूत्रविधानाभ्याम्
yajñasūtravidhānābhyām
|
यज्ञसूत्रविधानेभ्यः
yajñasūtravidhānebhyaḥ
|
Genitivo |
यज्ञसूत्रविधानस्य
yajñasūtravidhānasya
|
यज्ञसूत्रविधानयोः
yajñasūtravidhānayoḥ
|
यज्ञसूत्रविधानानाम्
yajñasūtravidhānānām
|
Locativo |
यज्ञसूत्रविधाने
yajñasūtravidhāne
|
यज्ञसूत्रविधानयोः
yajñasūtravidhānayoḥ
|
यज्ञसूत्रविधानेषु
yajñasūtravidhāneṣu
|