Herramientas de sánscrito

Declinación del sánscrito


Declinación de यज्ञसूत्रविधान yajñasūtravidhāna, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo यज्ञसूत्रविधानम् yajñasūtravidhānam
यज्ञसूत्रविधाने yajñasūtravidhāne
यज्ञसूत्रविधानानि yajñasūtravidhānāni
Vocativo यज्ञसूत्रविधान yajñasūtravidhāna
यज्ञसूत्रविधाने yajñasūtravidhāne
यज्ञसूत्रविधानानि yajñasūtravidhānāni
Acusativo यज्ञसूत्रविधानम् yajñasūtravidhānam
यज्ञसूत्रविधाने yajñasūtravidhāne
यज्ञसूत्रविधानानि yajñasūtravidhānāni
Instrumental यज्ञसूत्रविधानेन yajñasūtravidhānena
यज्ञसूत्रविधानाभ्याम् yajñasūtravidhānābhyām
यज्ञसूत्रविधानैः yajñasūtravidhānaiḥ
Dativo यज्ञसूत्रविधानाय yajñasūtravidhānāya
यज्ञसूत्रविधानाभ्याम् yajñasūtravidhānābhyām
यज्ञसूत्रविधानेभ्यः yajñasūtravidhānebhyaḥ
Ablativo यज्ञसूत्रविधानात् yajñasūtravidhānāt
यज्ञसूत्रविधानाभ्याम् yajñasūtravidhānābhyām
यज्ञसूत्रविधानेभ्यः yajñasūtravidhānebhyaḥ
Genitivo यज्ञसूत्रविधानस्य yajñasūtravidhānasya
यज्ञसूत्रविधानयोः yajñasūtravidhānayoḥ
यज्ञसूत्रविधानानाम् yajñasūtravidhānānām
Locativo यज्ञसूत्रविधाने yajñasūtravidhāne
यज्ञसूत्रविधानयोः yajñasūtravidhānayoḥ
यज्ञसूत्रविधानेषु yajñasūtravidhāneṣu