Sanskrit tools

Sanskrit declension


Declension of यज्ञस्थल yajñasthala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञस्थलम् yajñasthalam
यज्ञस्थले yajñasthale
यज्ञस्थलानि yajñasthalāni
Vocative यज्ञस्थल yajñasthala
यज्ञस्थले yajñasthale
यज्ञस्थलानि yajñasthalāni
Accusative यज्ञस्थलम् yajñasthalam
यज्ञस्थले yajñasthale
यज्ञस्थलानि yajñasthalāni
Instrumental यज्ञस्थलेन yajñasthalena
यज्ञस्थलाभ्याम् yajñasthalābhyām
यज्ञस्थलैः yajñasthalaiḥ
Dative यज्ञस्थलाय yajñasthalāya
यज्ञस्थलाभ्याम् yajñasthalābhyām
यज्ञस्थलेभ्यः yajñasthalebhyaḥ
Ablative यज्ञस्थलात् yajñasthalāt
यज्ञस्थलाभ्याम् yajñasthalābhyām
यज्ञस्थलेभ्यः yajñasthalebhyaḥ
Genitive यज्ञस्थलस्य yajñasthalasya
यज्ञस्थलयोः yajñasthalayoḥ
यज्ञस्थलानाम् yajñasthalānām
Locative यज्ञस्थले yajñasthale
यज्ञस्थलयोः yajñasthalayoḥ
यज्ञस्थलेषु yajñasthaleṣu