| Singular | Dual | Plural |
Nominativo |
यज्ञस्थलम्
yajñasthalam
|
यज्ञस्थले
yajñasthale
|
यज्ञस्थलानि
yajñasthalāni
|
Vocativo |
यज्ञस्थल
yajñasthala
|
यज्ञस्थले
yajñasthale
|
यज्ञस्थलानि
yajñasthalāni
|
Acusativo |
यज्ञस्थलम्
yajñasthalam
|
यज्ञस्थले
yajñasthale
|
यज्ञस्थलानि
yajñasthalāni
|
Instrumental |
यज्ञस्थलेन
yajñasthalena
|
यज्ञस्थलाभ्याम्
yajñasthalābhyām
|
यज्ञस्थलैः
yajñasthalaiḥ
|
Dativo |
यज्ञस्थलाय
yajñasthalāya
|
यज्ञस्थलाभ्याम्
yajñasthalābhyām
|
यज्ञस्थलेभ्यः
yajñasthalebhyaḥ
|
Ablativo |
यज्ञस्थलात्
yajñasthalāt
|
यज्ञस्थलाभ्याम्
yajñasthalābhyām
|
यज्ञस्थलेभ्यः
yajñasthalebhyaḥ
|
Genitivo |
यज्ञस्थलस्य
yajñasthalasya
|
यज्ञस्थलयोः
yajñasthalayoḥ
|
यज्ञस्थलानाम्
yajñasthalānām
|
Locativo |
यज्ञस्थले
yajñasthale
|
यज्ञस्थलयोः
yajñasthalayoḥ
|
यज्ञस्थलेषु
yajñasthaleṣu
|