Sanskrit tools

Sanskrit declension


Declension of यज्ञान्ता yajñāntā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञान्ता yajñāntā
यज्ञान्ते yajñānte
यज्ञान्ताः yajñāntāḥ
Vocative यज्ञान्ते yajñānte
यज्ञान्ते yajñānte
यज्ञान्ताः yajñāntāḥ
Accusative यज्ञान्ताम् yajñāntām
यज्ञान्ते yajñānte
यज्ञान्ताः yajñāntāḥ
Instrumental यज्ञान्तया yajñāntayā
यज्ञान्ताभ्याम् yajñāntābhyām
यज्ञान्ताभिः yajñāntābhiḥ
Dative यज्ञान्तायै yajñāntāyai
यज्ञान्ताभ्याम् yajñāntābhyām
यज्ञान्ताभ्यः yajñāntābhyaḥ
Ablative यज्ञान्तायाः yajñāntāyāḥ
यज्ञान्ताभ्याम् yajñāntābhyām
यज्ञान्ताभ्यः yajñāntābhyaḥ
Genitive यज्ञान्तायाः yajñāntāyāḥ
यज्ञान्तयोः yajñāntayoḥ
यज्ञान्तानाम् yajñāntānām
Locative यज्ञान्तायाम् yajñāntāyām
यज्ञान्तयोः yajñāntayoḥ
यज्ञान्तासु yajñāntāsu