| Singular | Dual | Plural |
Nominativo |
यज्ञान्ता
yajñāntā
|
यज्ञान्ते
yajñānte
|
यज्ञान्ताः
yajñāntāḥ
|
Vocativo |
यज्ञान्ते
yajñānte
|
यज्ञान्ते
yajñānte
|
यज्ञान्ताः
yajñāntāḥ
|
Acusativo |
यज्ञान्ताम्
yajñāntām
|
यज्ञान्ते
yajñānte
|
यज्ञान्ताः
yajñāntāḥ
|
Instrumental |
यज्ञान्तया
yajñāntayā
|
यज्ञान्ताभ्याम्
yajñāntābhyām
|
यज्ञान्ताभिः
yajñāntābhiḥ
|
Dativo |
यज्ञान्तायै
yajñāntāyai
|
यज्ञान्ताभ्याम्
yajñāntābhyām
|
यज्ञान्ताभ्यः
yajñāntābhyaḥ
|
Ablativo |
यज्ञान्तायाः
yajñāntāyāḥ
|
यज्ञान्ताभ्याम्
yajñāntābhyām
|
यज्ञान्ताभ्यः
yajñāntābhyaḥ
|
Genitivo |
यज्ञान्तायाः
yajñāntāyāḥ
|
यज्ञान्तयोः
yajñāntayoḥ
|
यज्ञान्तानाम्
yajñāntānām
|
Locativo |
यज्ञान्तायाम्
yajñāntāyām
|
यज्ञान्तयोः
yajñāntayoḥ
|
यज्ञान्तासु
yajñāntāsu
|