Sanskrit tools

Sanskrit declension


Declension of यज्ञापेत yajñāpeta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञापेतः yajñāpetaḥ
यज्ञापेतौ yajñāpetau
यज्ञापेताः yajñāpetāḥ
Vocative यज्ञापेत yajñāpeta
यज्ञापेतौ yajñāpetau
यज्ञापेताः yajñāpetāḥ
Accusative यज्ञापेतम् yajñāpetam
यज्ञापेतौ yajñāpetau
यज्ञापेतान् yajñāpetān
Instrumental यज्ञापेतेन yajñāpetena
यज्ञापेताभ्याम् yajñāpetābhyām
यज्ञापेतैः yajñāpetaiḥ
Dative यज्ञापेताय yajñāpetāya
यज्ञापेताभ्याम् yajñāpetābhyām
यज्ञापेतेभ्यः yajñāpetebhyaḥ
Ablative यज्ञापेतात् yajñāpetāt
यज्ञापेताभ्याम् yajñāpetābhyām
यज्ञापेतेभ्यः yajñāpetebhyaḥ
Genitive यज्ञापेतस्य yajñāpetasya
यज्ञापेतयोः yajñāpetayoḥ
यज्ञापेतानाम् yajñāpetānām
Locative यज्ञापेते yajñāpete
यज्ञापेतयोः yajñāpetayoḥ
यज्ञापेतेषु yajñāpeteṣu