| Singular | Dual | Plural |
Nominativo |
यज्ञापेतः
yajñāpetaḥ
|
यज्ञापेतौ
yajñāpetau
|
यज्ञापेताः
yajñāpetāḥ
|
Vocativo |
यज्ञापेत
yajñāpeta
|
यज्ञापेतौ
yajñāpetau
|
यज्ञापेताः
yajñāpetāḥ
|
Acusativo |
यज्ञापेतम्
yajñāpetam
|
यज्ञापेतौ
yajñāpetau
|
यज्ञापेतान्
yajñāpetān
|
Instrumental |
यज्ञापेतेन
yajñāpetena
|
यज्ञापेताभ्याम्
yajñāpetābhyām
|
यज्ञापेतैः
yajñāpetaiḥ
|
Dativo |
यज्ञापेताय
yajñāpetāya
|
यज्ञापेताभ्याम्
yajñāpetābhyām
|
यज्ञापेतेभ्यः
yajñāpetebhyaḥ
|
Ablativo |
यज्ञापेतात्
yajñāpetāt
|
यज्ञापेताभ्याम्
yajñāpetābhyām
|
यज्ञापेतेभ्यः
yajñāpetebhyaḥ
|
Genitivo |
यज्ञापेतस्य
yajñāpetasya
|
यज्ञापेतयोः
yajñāpetayoḥ
|
यज्ञापेतानाम्
yajñāpetānām
|
Locativo |
यज्ञापेते
yajñāpete
|
यज्ञापेतयोः
yajñāpetayoḥ
|
यज्ञापेतेषु
yajñāpeteṣu
|