| Singular | Dual | Plural |
Nominative |
यज्ञायुधी
yajñāyudhī
|
यज्ञायुधिनौ
yajñāyudhinau
|
यज्ञायुधिनः
yajñāyudhinaḥ
|
Vocative |
यज्ञायुधिन्
yajñāyudhin
|
यज्ञायुधिनौ
yajñāyudhinau
|
यज्ञायुधिनः
yajñāyudhinaḥ
|
Accusative |
यज्ञायुधिनम्
yajñāyudhinam
|
यज्ञायुधिनौ
yajñāyudhinau
|
यज्ञायुधिनः
yajñāyudhinaḥ
|
Instrumental |
यज्ञायुधिना
yajñāyudhinā
|
यज्ञायुधिभ्याम्
yajñāyudhibhyām
|
यज्ञायुधिभिः
yajñāyudhibhiḥ
|
Dative |
यज्ञायुधिने
yajñāyudhine
|
यज्ञायुधिभ्याम्
yajñāyudhibhyām
|
यज्ञायुधिभ्यः
yajñāyudhibhyaḥ
|
Ablative |
यज्ञायुधिनः
yajñāyudhinaḥ
|
यज्ञायुधिभ्याम्
yajñāyudhibhyām
|
यज्ञायुधिभ्यः
yajñāyudhibhyaḥ
|
Genitive |
यज्ञायुधिनः
yajñāyudhinaḥ
|
यज्ञायुधिनोः
yajñāyudhinoḥ
|
यज्ञायुधिनाम्
yajñāyudhinām
|
Locative |
यज्ञायुधिनि
yajñāyudhini
|
यज्ञायुधिनोः
yajñāyudhinoḥ
|
यज्ञायुधिषु
yajñāyudhiṣu
|