| Singular | Dual | Plural |
Nominativo |
यज्ञायुधी
yajñāyudhī
|
यज्ञायुधिनौ
yajñāyudhinau
|
यज्ञायुधिनः
yajñāyudhinaḥ
|
Vocativo |
यज्ञायुधिन्
yajñāyudhin
|
यज्ञायुधिनौ
yajñāyudhinau
|
यज्ञायुधिनः
yajñāyudhinaḥ
|
Acusativo |
यज्ञायुधिनम्
yajñāyudhinam
|
यज्ञायुधिनौ
yajñāyudhinau
|
यज्ञायुधिनः
yajñāyudhinaḥ
|
Instrumental |
यज्ञायुधिना
yajñāyudhinā
|
यज्ञायुधिभ्याम्
yajñāyudhibhyām
|
यज्ञायुधिभिः
yajñāyudhibhiḥ
|
Dativo |
यज्ञायुधिने
yajñāyudhine
|
यज्ञायुधिभ्याम्
yajñāyudhibhyām
|
यज्ञायुधिभ्यः
yajñāyudhibhyaḥ
|
Ablativo |
यज्ञायुधिनः
yajñāyudhinaḥ
|
यज्ञायुधिभ्याम्
yajñāyudhibhyām
|
यज्ञायुधिभ्यः
yajñāyudhibhyaḥ
|
Genitivo |
यज्ञायुधिनः
yajñāyudhinaḥ
|
यज्ञायुधिनोः
yajñāyudhinoḥ
|
यज्ञायुधिनाम्
yajñāyudhinām
|
Locativo |
यज्ञायुधिनि
yajñāyudhini
|
यज्ञायुधिनोः
yajñāyudhinoḥ
|
यज्ञायुधिषु
yajñāyudhiṣu
|