| Singular | Dual | Plural |
Nominative |
यज्ञायुधिनी
yajñāyudhinī
|
यज्ञायुधिन्यौ
yajñāyudhinyau
|
यज्ञायुधिन्यः
yajñāyudhinyaḥ
|
Vocative |
यज्ञायुधिनि
yajñāyudhini
|
यज्ञायुधिन्यौ
yajñāyudhinyau
|
यज्ञायुधिन्यः
yajñāyudhinyaḥ
|
Accusative |
यज्ञायुधिनीम्
yajñāyudhinīm
|
यज्ञायुधिन्यौ
yajñāyudhinyau
|
यज्ञायुधिनीः
yajñāyudhinīḥ
|
Instrumental |
यज्ञायुधिन्या
yajñāyudhinyā
|
यज्ञायुधिनीभ्याम्
yajñāyudhinībhyām
|
यज्ञायुधिनीभिः
yajñāyudhinībhiḥ
|
Dative |
यज्ञायुधिन्यै
yajñāyudhinyai
|
यज्ञायुधिनीभ्याम्
yajñāyudhinībhyām
|
यज्ञायुधिनीभ्यः
yajñāyudhinībhyaḥ
|
Ablative |
यज्ञायुधिन्याः
yajñāyudhinyāḥ
|
यज्ञायुधिनीभ्याम्
yajñāyudhinībhyām
|
यज्ञायुधिनीभ्यः
yajñāyudhinībhyaḥ
|
Genitive |
यज्ञायुधिन्याः
yajñāyudhinyāḥ
|
यज्ञायुधिन्योः
yajñāyudhinyoḥ
|
यज्ञायुधिनीनाम्
yajñāyudhinīnām
|
Locative |
यज्ञायुधिन्याम्
yajñāyudhinyām
|
यज्ञायुधिन्योः
yajñāyudhinyoḥ
|
यज्ञायुधिनीषु
yajñāyudhinīṣu
|