Singular | Dual | Plural | |
Nominative |
यज्ञायुधि
yajñāyudhi |
यज्ञायुधिनी
yajñāyudhinī |
यज्ञायुधीनि
yajñāyudhīni |
Vocative |
यज्ञायुधि
yajñāyudhi यज्ञायुधिन् yajñāyudhin |
यज्ञायुधिनी
yajñāyudhinī |
यज्ञायुधीनि
yajñāyudhīni |
Accusative |
यज्ञायुधि
yajñāyudhi |
यज्ञायुधिनी
yajñāyudhinī |
यज्ञायुधीनि
yajñāyudhīni |
Instrumental |
यज्ञायुधिना
yajñāyudhinā |
यज्ञायुधिभ्याम्
yajñāyudhibhyām |
यज्ञायुधिभिः
yajñāyudhibhiḥ |
Dative |
यज्ञायुधिने
yajñāyudhine |
यज्ञायुधिभ्याम्
yajñāyudhibhyām |
यज्ञायुधिभ्यः
yajñāyudhibhyaḥ |
Ablative |
यज्ञायुधिनः
yajñāyudhinaḥ |
यज्ञायुधिभ्याम्
yajñāyudhibhyām |
यज्ञायुधिभ्यः
yajñāyudhibhyaḥ |
Genitive |
यज्ञायुधिनः
yajñāyudhinaḥ |
यज्ञायुधिनोः
yajñāyudhinoḥ |
यज्ञायुधिनाम्
yajñāyudhinām |
Locative |
यज्ञायुधिनि
yajñāyudhini |
यज्ञायुधिनोः
yajñāyudhinoḥ |
यज्ञायुधिषु
yajñāyudhiṣu |