Singular | Dual | Plural | |
Nominativo |
यज्ञायुधि
yajñāyudhi |
यज्ञायुधिनी
yajñāyudhinī |
यज्ञायुधीनि
yajñāyudhīni |
Vocativo |
यज्ञायुधि
yajñāyudhi यज्ञायुधिन् yajñāyudhin |
यज्ञायुधिनी
yajñāyudhinī |
यज्ञायुधीनि
yajñāyudhīni |
Acusativo |
यज्ञायुधि
yajñāyudhi |
यज्ञायुधिनी
yajñāyudhinī |
यज्ञायुधीनि
yajñāyudhīni |
Instrumental |
यज्ञायुधिना
yajñāyudhinā |
यज्ञायुधिभ्याम्
yajñāyudhibhyām |
यज्ञायुधिभिः
yajñāyudhibhiḥ |
Dativo |
यज्ञायुधिने
yajñāyudhine |
यज्ञायुधिभ्याम्
yajñāyudhibhyām |
यज्ञायुधिभ्यः
yajñāyudhibhyaḥ |
Ablativo |
यज्ञायुधिनः
yajñāyudhinaḥ |
यज्ञायुधिभ्याम्
yajñāyudhibhyām |
यज्ञायुधिभ्यः
yajñāyudhibhyaḥ |
Genitivo |
यज्ञायुधिनः
yajñāyudhinaḥ |
यज्ञायुधिनोः
yajñāyudhinoḥ |
यज्ञायुधिनाम्
yajñāyudhinām |
Locativo |
यज्ञायुधिनि
yajñāyudhini |
यज्ञायुधिनोः
yajñāyudhinoḥ |
यज्ञायुधिषु
yajñāyudhiṣu |