Sanskrit tools

Sanskrit declension


Declension of यज्ञावचरा yajñāvacarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञावचरा yajñāvacarā
यज्ञावचरे yajñāvacare
यज्ञावचराः yajñāvacarāḥ
Vocative यज्ञावचरे yajñāvacare
यज्ञावचरे yajñāvacare
यज्ञावचराः yajñāvacarāḥ
Accusative यज्ञावचराम् yajñāvacarām
यज्ञावचरे yajñāvacare
यज्ञावचराः yajñāvacarāḥ
Instrumental यज्ञावचरया yajñāvacarayā
यज्ञावचराभ्याम् yajñāvacarābhyām
यज्ञावचराभिः yajñāvacarābhiḥ
Dative यज्ञावचरायै yajñāvacarāyai
यज्ञावचराभ्याम् yajñāvacarābhyām
यज्ञावचराभ्यः yajñāvacarābhyaḥ
Ablative यज्ञावचरायाः yajñāvacarāyāḥ
यज्ञावचराभ्याम् yajñāvacarābhyām
यज्ञावचराभ्यः yajñāvacarābhyaḥ
Genitive यज्ञावचरायाः yajñāvacarāyāḥ
यज्ञावचरयोः yajñāvacarayoḥ
यज्ञावचराणाम् yajñāvacarāṇām
Locative यज्ञावचरायाम् yajñāvacarāyām
यज्ञावचरयोः yajñāvacarayoḥ
यज्ञावचरासु yajñāvacarāsu