| Singular | Dual | Plural |
Nominativo |
यज्ञावचरा
yajñāvacarā
|
यज्ञावचरे
yajñāvacare
|
यज्ञावचराः
yajñāvacarāḥ
|
Vocativo |
यज्ञावचरे
yajñāvacare
|
यज्ञावचरे
yajñāvacare
|
यज्ञावचराः
yajñāvacarāḥ
|
Acusativo |
यज्ञावचराम्
yajñāvacarām
|
यज्ञावचरे
yajñāvacare
|
यज्ञावचराः
yajñāvacarāḥ
|
Instrumental |
यज्ञावचरया
yajñāvacarayā
|
यज्ञावचराभ्याम्
yajñāvacarābhyām
|
यज्ञावचराभिः
yajñāvacarābhiḥ
|
Dativo |
यज्ञावचरायै
yajñāvacarāyai
|
यज्ञावचराभ्याम्
yajñāvacarābhyām
|
यज्ञावचराभ्यः
yajñāvacarābhyaḥ
|
Ablativo |
यज्ञावचरायाः
yajñāvacarāyāḥ
|
यज्ञावचराभ्याम्
yajñāvacarābhyām
|
यज्ञावचराभ्यः
yajñāvacarābhyaḥ
|
Genitivo |
यज्ञावचरायाः
yajñāvacarāyāḥ
|
यज्ञावचरयोः
yajñāvacarayoḥ
|
यज्ञावचराणाम्
yajñāvacarāṇām
|
Locativo |
यज्ञावचरायाम्
yajñāvacarāyām
|
यज्ञावचरयोः
yajñāvacarayoḥ
|
यज्ञावचरासु
yajñāvacarāsu
|