Sanskrit tools

Sanskrit declension


Declension of यज्ञावचर yajñāvacara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञावचरम् yajñāvacaram
यज्ञावचरे yajñāvacare
यज्ञावचराणि yajñāvacarāṇi
Vocative यज्ञावचर yajñāvacara
यज्ञावचरे yajñāvacare
यज्ञावचराणि yajñāvacarāṇi
Accusative यज्ञावचरम् yajñāvacaram
यज्ञावचरे yajñāvacare
यज्ञावचराणि yajñāvacarāṇi
Instrumental यज्ञावचरेण yajñāvacareṇa
यज्ञावचराभ्याम् yajñāvacarābhyām
यज्ञावचरैः yajñāvacaraiḥ
Dative यज्ञावचराय yajñāvacarāya
यज्ञावचराभ्याम् yajñāvacarābhyām
यज्ञावचरेभ्यः yajñāvacarebhyaḥ
Ablative यज्ञावचरात् yajñāvacarāt
यज्ञावचराभ्याम् yajñāvacarābhyām
यज्ञावचरेभ्यः yajñāvacarebhyaḥ
Genitive यज्ञावचरस्य yajñāvacarasya
यज्ञावचरयोः yajñāvacarayoḥ
यज्ञावचराणाम् yajñāvacarāṇām
Locative यज्ञावचरे yajñāvacare
यज्ञावचरयोः yajñāvacarayoḥ
यज्ञावचरेषु yajñāvacareṣu