| Singular | Dual | Plural |
Nominativo |
यज्ञावचरम्
yajñāvacaram
|
यज्ञावचरे
yajñāvacare
|
यज्ञावचराणि
yajñāvacarāṇi
|
Vocativo |
यज्ञावचर
yajñāvacara
|
यज्ञावचरे
yajñāvacare
|
यज्ञावचराणि
yajñāvacarāṇi
|
Acusativo |
यज्ञावचरम्
yajñāvacaram
|
यज्ञावचरे
yajñāvacare
|
यज्ञावचराणि
yajñāvacarāṇi
|
Instrumental |
यज्ञावचरेण
yajñāvacareṇa
|
यज्ञावचराभ्याम्
yajñāvacarābhyām
|
यज्ञावचरैः
yajñāvacaraiḥ
|
Dativo |
यज्ञावचराय
yajñāvacarāya
|
यज्ञावचराभ्याम्
yajñāvacarābhyām
|
यज्ञावचरेभ्यः
yajñāvacarebhyaḥ
|
Ablativo |
यज्ञावचरात्
yajñāvacarāt
|
यज्ञावचराभ्याम्
yajñāvacarābhyām
|
यज्ञावचरेभ्यः
yajñāvacarebhyaḥ
|
Genitivo |
यज्ञावचरस्य
yajñāvacarasya
|
यज्ञावचरयोः
yajñāvacarayoḥ
|
यज्ञावचराणाम्
yajñāvacarāṇām
|
Locativo |
यज्ञावचरे
yajñāvacare
|
यज्ञावचरयोः
yajñāvacarayoḥ
|
यज्ञावचरेषु
yajñāvacareṣu
|