Sanskrit tools

Sanskrit declension


Declension of यज्ञोत्सववती yajñotsavavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative यज्ञोत्सववती yajñotsavavatī
यज्ञोत्सववत्यौ yajñotsavavatyau
यज्ञोत्सववत्यः yajñotsavavatyaḥ
Vocative यज्ञोत्सववति yajñotsavavati
यज्ञोत्सववत्यौ yajñotsavavatyau
यज्ञोत्सववत्यः yajñotsavavatyaḥ
Accusative यज्ञोत्सववतीम् yajñotsavavatīm
यज्ञोत्सववत्यौ yajñotsavavatyau
यज्ञोत्सववतीः yajñotsavavatīḥ
Instrumental यज्ञोत्सववत्या yajñotsavavatyā
यज्ञोत्सववतीभ्याम् yajñotsavavatībhyām
यज्ञोत्सववतीभिः yajñotsavavatībhiḥ
Dative यज्ञोत्सववत्यै yajñotsavavatyai
यज्ञोत्सववतीभ्याम् yajñotsavavatībhyām
यज्ञोत्सववतीभ्यः yajñotsavavatībhyaḥ
Ablative यज्ञोत्सववत्याः yajñotsavavatyāḥ
यज्ञोत्सववतीभ्याम् yajñotsavavatībhyām
यज्ञोत्सववतीभ्यः yajñotsavavatībhyaḥ
Genitive यज्ञोत्सववत्याः yajñotsavavatyāḥ
यज्ञोत्सववत्योः yajñotsavavatyoḥ
यज्ञोत्सववतीनाम् yajñotsavavatīnām
Locative यज्ञोत्सववत्याम् yajñotsavavatyām
यज्ञोत्सववत्योः yajñotsavavatyoḥ
यज्ञोत्सववतीषु yajñotsavavatīṣu