| Singular | Dual | Plural |
Nominative |
यज्ञोत्सववती
yajñotsavavatī
|
यज्ञोत्सववत्यौ
yajñotsavavatyau
|
यज्ञोत्सववत्यः
yajñotsavavatyaḥ
|
Vocative |
यज्ञोत्सववति
yajñotsavavati
|
यज्ञोत्सववत्यौ
yajñotsavavatyau
|
यज्ञोत्सववत्यः
yajñotsavavatyaḥ
|
Accusative |
यज्ञोत्सववतीम्
yajñotsavavatīm
|
यज्ञोत्सववत्यौ
yajñotsavavatyau
|
यज्ञोत्सववतीः
yajñotsavavatīḥ
|
Instrumental |
यज्ञोत्सववत्या
yajñotsavavatyā
|
यज्ञोत्सववतीभ्याम्
yajñotsavavatībhyām
|
यज्ञोत्सववतीभिः
yajñotsavavatībhiḥ
|
Dative |
यज्ञोत्सववत्यै
yajñotsavavatyai
|
यज्ञोत्सववतीभ्याम्
yajñotsavavatībhyām
|
यज्ञोत्सववतीभ्यः
yajñotsavavatībhyaḥ
|
Ablative |
यज्ञोत्सववत्याः
yajñotsavavatyāḥ
|
यज्ञोत्सववतीभ्याम्
yajñotsavavatībhyām
|
यज्ञोत्सववतीभ्यः
yajñotsavavatībhyaḥ
|
Genitive |
यज्ञोत्सववत्याः
yajñotsavavatyāḥ
|
यज्ञोत्सववत्योः
yajñotsavavatyoḥ
|
यज्ञोत्सववतीनाम्
yajñotsavavatīnām
|
Locative |
यज्ञोत्सववत्याम्
yajñotsavavatyām
|
यज्ञोत्सववत्योः
yajñotsavavatyoḥ
|
यज्ञोत्सववतीषु
yajñotsavavatīṣu
|