Sanskrit tools

Sanskrit declension


Declension of यज्ञोपवीतमन्त्र yajñopavītamantra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञोपवीतमन्त्रः yajñopavītamantraḥ
यज्ञोपवीतमन्त्रौ yajñopavītamantrau
यज्ञोपवीतमन्त्राः yajñopavītamantrāḥ
Vocative यज्ञोपवीतमन्त्र yajñopavītamantra
यज्ञोपवीतमन्त्रौ yajñopavītamantrau
यज्ञोपवीतमन्त्राः yajñopavītamantrāḥ
Accusative यज्ञोपवीतमन्त्रम् yajñopavītamantram
यज्ञोपवीतमन्त्रौ yajñopavītamantrau
यज्ञोपवीतमन्त्रान् yajñopavītamantrān
Instrumental यज्ञोपवीतमन्त्रेण yajñopavītamantreṇa
यज्ञोपवीतमन्त्राभ्याम् yajñopavītamantrābhyām
यज्ञोपवीतमन्त्रैः yajñopavītamantraiḥ
Dative यज्ञोपवीतमन्त्राय yajñopavītamantrāya
यज्ञोपवीतमन्त्राभ्याम् yajñopavītamantrābhyām
यज्ञोपवीतमन्त्रेभ्यः yajñopavītamantrebhyaḥ
Ablative यज्ञोपवीतमन्त्रात् yajñopavītamantrāt
यज्ञोपवीतमन्त्राभ्याम् yajñopavītamantrābhyām
यज्ञोपवीतमन्त्रेभ्यः yajñopavītamantrebhyaḥ
Genitive यज्ञोपवीतमन्त्रस्य yajñopavītamantrasya
यज्ञोपवीतमन्त्रयोः yajñopavītamantrayoḥ
यज्ञोपवीतमन्त्राणाम् yajñopavītamantrāṇām
Locative यज्ञोपवीतमन्त्रे yajñopavītamantre
यज्ञोपवीतमन्त्रयोः yajñopavītamantrayoḥ
यज्ञोपवीतमन्त्रेषु yajñopavītamantreṣu