| Singular | Dual | Plural |
Nominativo |
यज्ञोपवीतमन्त्रः
yajñopavītamantraḥ
|
यज्ञोपवीतमन्त्रौ
yajñopavītamantrau
|
यज्ञोपवीतमन्त्राः
yajñopavītamantrāḥ
|
Vocativo |
यज्ञोपवीतमन्त्र
yajñopavītamantra
|
यज्ञोपवीतमन्त्रौ
yajñopavītamantrau
|
यज्ञोपवीतमन्त्राः
yajñopavītamantrāḥ
|
Acusativo |
यज्ञोपवीतमन्त्रम्
yajñopavītamantram
|
यज्ञोपवीतमन्त्रौ
yajñopavītamantrau
|
यज्ञोपवीतमन्त्रान्
yajñopavītamantrān
|
Instrumental |
यज्ञोपवीतमन्त्रेण
yajñopavītamantreṇa
|
यज्ञोपवीतमन्त्राभ्याम्
yajñopavītamantrābhyām
|
यज्ञोपवीतमन्त्रैः
yajñopavītamantraiḥ
|
Dativo |
यज्ञोपवीतमन्त्राय
yajñopavītamantrāya
|
यज्ञोपवीतमन्त्राभ्याम्
yajñopavītamantrābhyām
|
यज्ञोपवीतमन्त्रेभ्यः
yajñopavītamantrebhyaḥ
|
Ablativo |
यज्ञोपवीतमन्त्रात्
yajñopavītamantrāt
|
यज्ञोपवीतमन्त्राभ्याम्
yajñopavītamantrābhyām
|
यज्ञोपवीतमन्त्रेभ्यः
yajñopavītamantrebhyaḥ
|
Genitivo |
यज्ञोपवीतमन्त्रस्य
yajñopavītamantrasya
|
यज्ञोपवीतमन्त्रयोः
yajñopavītamantrayoḥ
|
यज्ञोपवीतमन्त्राणाम्
yajñopavītamantrāṇām
|
Locativo |
यज्ञोपवीतमन्त्रे
yajñopavītamantre
|
यज्ञोपवीतमन्त्रयोः
yajñopavītamantrayoḥ
|
यज्ञोपवीतमन्त्रेषु
yajñopavītamantreṣu
|