| Singular | Dual | Plural |
Nominative |
यज्ञोपवीतवान्
yajñopavītavān
|
यज्ञोपवीतवन्तौ
yajñopavītavantau
|
यज्ञोपवीतवन्तः
yajñopavītavantaḥ
|
Vocative |
यज्ञोपवीतवन्
yajñopavītavan
|
यज्ञोपवीतवन्तौ
yajñopavītavantau
|
यज्ञोपवीतवन्तः
yajñopavītavantaḥ
|
Accusative |
यज्ञोपवीतवन्तम्
yajñopavītavantam
|
यज्ञोपवीतवन्तौ
yajñopavītavantau
|
यज्ञोपवीतवतः
yajñopavītavataḥ
|
Instrumental |
यज्ञोपवीतवता
yajñopavītavatā
|
यज्ञोपवीतवद्भ्याम्
yajñopavītavadbhyām
|
यज्ञोपवीतवद्भिः
yajñopavītavadbhiḥ
|
Dative |
यज्ञोपवीतवते
yajñopavītavate
|
यज्ञोपवीतवद्भ्याम्
yajñopavītavadbhyām
|
यज्ञोपवीतवद्भ्यः
yajñopavītavadbhyaḥ
|
Ablative |
यज्ञोपवीतवतः
yajñopavītavataḥ
|
यज्ञोपवीतवद्भ्याम्
yajñopavītavadbhyām
|
यज्ञोपवीतवद्भ्यः
yajñopavītavadbhyaḥ
|
Genitive |
यज्ञोपवीतवतः
yajñopavītavataḥ
|
यज्ञोपवीतवतोः
yajñopavītavatoḥ
|
यज्ञोपवीतवताम्
yajñopavītavatām
|
Locative |
यज्ञोपवीतवति
yajñopavītavati
|
यज्ञोपवीतवतोः
yajñopavītavatoḥ
|
यज्ञोपवीतवत्सु
yajñopavītavatsu
|