| Singular | Dual | Plural |
Nominativo |
यज्ञोपवीतवान्
yajñopavītavān
|
यज्ञोपवीतवन्तौ
yajñopavītavantau
|
यज्ञोपवीतवन्तः
yajñopavītavantaḥ
|
Vocativo |
यज्ञोपवीतवन्
yajñopavītavan
|
यज्ञोपवीतवन्तौ
yajñopavītavantau
|
यज्ञोपवीतवन्तः
yajñopavītavantaḥ
|
Acusativo |
यज्ञोपवीतवन्तम्
yajñopavītavantam
|
यज्ञोपवीतवन्तौ
yajñopavītavantau
|
यज्ञोपवीतवतः
yajñopavītavataḥ
|
Instrumental |
यज्ञोपवीतवता
yajñopavītavatā
|
यज्ञोपवीतवद्भ्याम्
yajñopavītavadbhyām
|
यज्ञोपवीतवद्भिः
yajñopavītavadbhiḥ
|
Dativo |
यज्ञोपवीतवते
yajñopavītavate
|
यज्ञोपवीतवद्भ्याम्
yajñopavītavadbhyām
|
यज्ञोपवीतवद्भ्यः
yajñopavītavadbhyaḥ
|
Ablativo |
यज्ञोपवीतवतः
yajñopavītavataḥ
|
यज्ञोपवीतवद्भ्याम्
yajñopavītavadbhyām
|
यज्ञोपवीतवद्भ्यः
yajñopavītavadbhyaḥ
|
Genitivo |
यज्ञोपवीतवतः
yajñopavītavataḥ
|
यज्ञोपवीतवतोः
yajñopavītavatoḥ
|
यज्ञोपवीतवताम्
yajñopavītavatām
|
Locativo |
यज्ञोपवीतवति
yajñopavītavati
|
यज्ञोपवीतवतोः
yajñopavītavatoḥ
|
यज्ञोपवीतवत्सु
yajñopavītavatsu
|