| Singular | Dual | Plural |
Nominative |
यज्ञोपवीतवती
yajñopavītavatī
|
यज्ञोपवीतवत्यौ
yajñopavītavatyau
|
यज्ञोपवीतवत्यः
yajñopavītavatyaḥ
|
Vocative |
यज्ञोपवीतवति
yajñopavītavati
|
यज्ञोपवीतवत्यौ
yajñopavītavatyau
|
यज्ञोपवीतवत्यः
yajñopavītavatyaḥ
|
Accusative |
यज्ञोपवीतवतीम्
yajñopavītavatīm
|
यज्ञोपवीतवत्यौ
yajñopavītavatyau
|
यज्ञोपवीतवतीः
yajñopavītavatīḥ
|
Instrumental |
यज्ञोपवीतवत्या
yajñopavītavatyā
|
यज्ञोपवीतवतीभ्याम्
yajñopavītavatībhyām
|
यज्ञोपवीतवतीभिः
yajñopavītavatībhiḥ
|
Dative |
यज्ञोपवीतवत्यै
yajñopavītavatyai
|
यज्ञोपवीतवतीभ्याम्
yajñopavītavatībhyām
|
यज्ञोपवीतवतीभ्यः
yajñopavītavatībhyaḥ
|
Ablative |
यज्ञोपवीतवत्याः
yajñopavītavatyāḥ
|
यज्ञोपवीतवतीभ्याम्
yajñopavītavatībhyām
|
यज्ञोपवीतवतीभ्यः
yajñopavītavatībhyaḥ
|
Genitive |
यज्ञोपवीतवत्याः
yajñopavītavatyāḥ
|
यज्ञोपवीतवत्योः
yajñopavītavatyoḥ
|
यज्ञोपवीतवतीनाम्
yajñopavītavatīnām
|
Locative |
यज्ञोपवीतवत्याम्
yajñopavītavatyām
|
यज्ञोपवीतवत्योः
yajñopavītavatyoḥ
|
यज्ञोपवीतवतीषु
yajñopavītavatīṣu
|