Sanskrit tools

Sanskrit declension


Declension of अमण्डित amaṇḍita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमण्डितः amaṇḍitaḥ
अमण्डितौ amaṇḍitau
अमण्डिताः amaṇḍitāḥ
Vocative अमण्डित amaṇḍita
अमण्डितौ amaṇḍitau
अमण्डिताः amaṇḍitāḥ
Accusative अमण्डितम् amaṇḍitam
अमण्डितौ amaṇḍitau
अमण्डितान् amaṇḍitān
Instrumental अमण्डितेन amaṇḍitena
अमण्डिताभ्याम् amaṇḍitābhyām
अमण्डितैः amaṇḍitaiḥ
Dative अमण्डिताय amaṇḍitāya
अमण्डिताभ्याम् amaṇḍitābhyām
अमण्डितेभ्यः amaṇḍitebhyaḥ
Ablative अमण्डितात् amaṇḍitāt
अमण्डिताभ्याम् amaṇḍitābhyām
अमण्डितेभ्यः amaṇḍitebhyaḥ
Genitive अमण्डितस्य amaṇḍitasya
अमण्डितयोः amaṇḍitayoḥ
अमण्डितानाम् amaṇḍitānām
Locative अमण्डिते amaṇḍite
अमण्डितयोः amaṇḍitayoḥ
अमण्डितेषु amaṇḍiteṣu