| Singular | Dual | Plural |
Nominativo |
अमण्डितः
amaṇḍitaḥ
|
अमण्डितौ
amaṇḍitau
|
अमण्डिताः
amaṇḍitāḥ
|
Vocativo |
अमण्डित
amaṇḍita
|
अमण्डितौ
amaṇḍitau
|
अमण्डिताः
amaṇḍitāḥ
|
Acusativo |
अमण्डितम्
amaṇḍitam
|
अमण्डितौ
amaṇḍitau
|
अमण्डितान्
amaṇḍitān
|
Instrumental |
अमण्डितेन
amaṇḍitena
|
अमण्डिताभ्याम्
amaṇḍitābhyām
|
अमण्डितैः
amaṇḍitaiḥ
|
Dativo |
अमण्डिताय
amaṇḍitāya
|
अमण्डिताभ्याम्
amaṇḍitābhyām
|
अमण्डितेभ्यः
amaṇḍitebhyaḥ
|
Ablativo |
अमण्डितात्
amaṇḍitāt
|
अमण्डिताभ्याम्
amaṇḍitābhyām
|
अमण्डितेभ्यः
amaṇḍitebhyaḥ
|
Genitivo |
अमण्डितस्य
amaṇḍitasya
|
अमण्डितयोः
amaṇḍitayoḥ
|
अमण्डितानाम्
amaṇḍitānām
|
Locativo |
अमण्डिते
amaṇḍite
|
अमण्डितयोः
amaṇḍitayoḥ
|
अमण्डितेषु
amaṇḍiteṣu
|