Sanskrit tools

Sanskrit declension


Declension of अमतपदार्थ amatapadārtha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमतपदार्थः amatapadārthaḥ
अमतपदार्थौ amatapadārthau
अमतपदार्थाः amatapadārthāḥ
Vocative अमतपदार्थ amatapadārtha
अमतपदार्थौ amatapadārthau
अमतपदार्थाः amatapadārthāḥ
Accusative अमतपदार्थम् amatapadārtham
अमतपदार्थौ amatapadārthau
अमतपदार्थान् amatapadārthān
Instrumental अमतपदार्थेन amatapadārthena
अमतपदार्थाभ्याम् amatapadārthābhyām
अमतपदार्थैः amatapadārthaiḥ
Dative अमतपदार्थाय amatapadārthāya
अमतपदार्थाभ्याम् amatapadārthābhyām
अमतपदार्थेभ्यः amatapadārthebhyaḥ
Ablative अमतपदार्थात् amatapadārthāt
अमतपदार्थाभ्याम् amatapadārthābhyām
अमतपदार्थेभ्यः amatapadārthebhyaḥ
Genitive अमतपदार्थस्य amatapadārthasya
अमतपदार्थयोः amatapadārthayoḥ
अमतपदार्थानाम् amatapadārthānām
Locative अमतपदार्थे amatapadārthe
अमतपदार्थयोः amatapadārthayoḥ
अमतपदार्थेषु amatapadārtheṣu