| Singular | Dual | Plural |
Nominativo |
अमतपदार्थः
amatapadārthaḥ
|
अमतपदार्थौ
amatapadārthau
|
अमतपदार्थाः
amatapadārthāḥ
|
Vocativo |
अमतपदार्थ
amatapadārtha
|
अमतपदार्थौ
amatapadārthau
|
अमतपदार्थाः
amatapadārthāḥ
|
Acusativo |
अमतपदार्थम्
amatapadārtham
|
अमतपदार्थौ
amatapadārthau
|
अमतपदार्थान्
amatapadārthān
|
Instrumental |
अमतपदार्थेन
amatapadārthena
|
अमतपदार्थाभ्याम्
amatapadārthābhyām
|
अमतपदार्थैः
amatapadārthaiḥ
|
Dativo |
अमतपदार्थाय
amatapadārthāya
|
अमतपदार्थाभ्याम्
amatapadārthābhyām
|
अमतपदार्थेभ्यः
amatapadārthebhyaḥ
|
Ablativo |
अमतपदार्थात्
amatapadārthāt
|
अमतपदार्थाभ्याम्
amatapadārthābhyām
|
अमतपदार्थेभ्यः
amatapadārthebhyaḥ
|
Genitivo |
अमतपदार्थस्य
amatapadārthasya
|
अमतपदार्थयोः
amatapadārthayoḥ
|
अमतपदार्थानाम्
amatapadārthānām
|
Locativo |
अमतपदार्थे
amatapadārthe
|
अमतपदार्थयोः
amatapadārthayoḥ
|
अमतपदार्थेषु
amatapadārtheṣu
|