Sanskrit tools

Sanskrit declension


Declension of अमतपदार्था amatapadārthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमतपदार्था amatapadārthā
अमतपदार्थे amatapadārthe
अमतपदार्थाः amatapadārthāḥ
Vocative अमतपदार्थे amatapadārthe
अमतपदार्थे amatapadārthe
अमतपदार्थाः amatapadārthāḥ
Accusative अमतपदार्थाम् amatapadārthām
अमतपदार्थे amatapadārthe
अमतपदार्थाः amatapadārthāḥ
Instrumental अमतपदार्थया amatapadārthayā
अमतपदार्थाभ्याम् amatapadārthābhyām
अमतपदार्थाभिः amatapadārthābhiḥ
Dative अमतपदार्थायै amatapadārthāyai
अमतपदार्थाभ्याम् amatapadārthābhyām
अमतपदार्थाभ्यः amatapadārthābhyaḥ
Ablative अमतपदार्थायाः amatapadārthāyāḥ
अमतपदार्थाभ्याम् amatapadārthābhyām
अमतपदार्थाभ्यः amatapadārthābhyaḥ
Genitive अमतपदार्थायाः amatapadārthāyāḥ
अमतपदार्थयोः amatapadārthayoḥ
अमतपदार्थानाम् amatapadārthānām
Locative अमतपदार्थायाम् amatapadārthāyām
अमतपदार्थयोः amatapadārthayoḥ
अमतपदार्थासु amatapadārthāsu