| Singular | Dual | Plural |
Nominativo |
अमतपदार्था
amatapadārthā
|
अमतपदार्थे
amatapadārthe
|
अमतपदार्थाः
amatapadārthāḥ
|
Vocativo |
अमतपदार्थे
amatapadārthe
|
अमतपदार्थे
amatapadārthe
|
अमतपदार्थाः
amatapadārthāḥ
|
Acusativo |
अमतपदार्थाम्
amatapadārthām
|
अमतपदार्थे
amatapadārthe
|
अमतपदार्थाः
amatapadārthāḥ
|
Instrumental |
अमतपदार्थया
amatapadārthayā
|
अमतपदार्थाभ्याम्
amatapadārthābhyām
|
अमतपदार्थाभिः
amatapadārthābhiḥ
|
Dativo |
अमतपदार्थायै
amatapadārthāyai
|
अमतपदार्थाभ्याम्
amatapadārthābhyām
|
अमतपदार्थाभ्यः
amatapadārthābhyaḥ
|
Ablativo |
अमतपदार्थायाः
amatapadārthāyāḥ
|
अमतपदार्थाभ्याम्
amatapadārthābhyām
|
अमतपदार्थाभ्यः
amatapadārthābhyaḥ
|
Genitivo |
अमतपदार्थायाः
amatapadārthāyāḥ
|
अमतपदार्थयोः
amatapadārthayoḥ
|
अमतपदार्थानाम्
amatapadārthānām
|
Locativo |
अमतपदार्थायाम्
amatapadārthāyām
|
अमतपदार्थयोः
amatapadārthayoḥ
|
अमतपदार्थासु
amatapadārthāsu
|