| Singular | Dual | Plural |
Nominative |
अमतिपूर्वका
amatipūrvakā
|
अमतिपूर्वके
amatipūrvake
|
अमतिपूर्वकाः
amatipūrvakāḥ
|
Vocative |
अमतिपूर्वके
amatipūrvake
|
अमतिपूर्वके
amatipūrvake
|
अमतिपूर्वकाः
amatipūrvakāḥ
|
Accusative |
अमतिपूर्वकाम्
amatipūrvakām
|
अमतिपूर्वके
amatipūrvake
|
अमतिपूर्वकाः
amatipūrvakāḥ
|
Instrumental |
अमतिपूर्वकया
amatipūrvakayā
|
अमतिपूर्वकाभ्याम्
amatipūrvakābhyām
|
अमतिपूर्वकाभिः
amatipūrvakābhiḥ
|
Dative |
अमतिपूर्वकायै
amatipūrvakāyai
|
अमतिपूर्वकाभ्याम्
amatipūrvakābhyām
|
अमतिपूर्वकाभ्यः
amatipūrvakābhyaḥ
|
Ablative |
अमतिपूर्वकायाः
amatipūrvakāyāḥ
|
अमतिपूर्वकाभ्याम्
amatipūrvakābhyām
|
अमतिपूर्वकाभ्यः
amatipūrvakābhyaḥ
|
Genitive |
अमतिपूर्वकायाः
amatipūrvakāyāḥ
|
अमतिपूर्वकयोः
amatipūrvakayoḥ
|
अमतिपूर्वकाणाम्
amatipūrvakāṇām
|
Locative |
अमतिपूर्वकायाम्
amatipūrvakāyām
|
अमतिपूर्वकयोः
amatipūrvakayoḥ
|
अमतिपूर्वकासु
amatipūrvakāsu
|