| Singular | Dual | Plural |
Nominativo |
अमतिपूर्वका
amatipūrvakā
|
अमतिपूर्वके
amatipūrvake
|
अमतिपूर्वकाः
amatipūrvakāḥ
|
Vocativo |
अमतिपूर्वके
amatipūrvake
|
अमतिपूर्वके
amatipūrvake
|
अमतिपूर्वकाः
amatipūrvakāḥ
|
Acusativo |
अमतिपूर्वकाम्
amatipūrvakām
|
अमतिपूर्वके
amatipūrvake
|
अमतिपूर्वकाः
amatipūrvakāḥ
|
Instrumental |
अमतिपूर्वकया
amatipūrvakayā
|
अमतिपूर्वकाभ्याम्
amatipūrvakābhyām
|
अमतिपूर्वकाभिः
amatipūrvakābhiḥ
|
Dativo |
अमतिपूर्वकायै
amatipūrvakāyai
|
अमतिपूर्वकाभ्याम्
amatipūrvakābhyām
|
अमतिपूर्वकाभ्यः
amatipūrvakābhyaḥ
|
Ablativo |
अमतिपूर्वकायाः
amatipūrvakāyāḥ
|
अमतिपूर्वकाभ्याम्
amatipūrvakābhyām
|
अमतिपूर्वकाभ्यः
amatipūrvakābhyaḥ
|
Genitivo |
अमतिपूर्वकायाः
amatipūrvakāyāḥ
|
अमतिपूर्वकयोः
amatipūrvakayoḥ
|
अमतिपूर्वकाणाम्
amatipūrvakāṇām
|
Locativo |
अमतिपूर्वकायाम्
amatipūrvakāyām
|
अमतिपूर्वकयोः
amatipūrvakayoḥ
|
अमतिपूर्वकासु
amatipūrvakāsu
|