Sanskrit tools

Sanskrit declension


Declension of अमात्सर्य amātsarya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमात्सर्यम् amātsaryam
अमात्सर्ये amātsarye
अमात्सर्याणि amātsaryāṇi
Vocative अमात्सर्य amātsarya
अमात्सर्ये amātsarye
अमात्सर्याणि amātsaryāṇi
Accusative अमात्सर्यम् amātsaryam
अमात्सर्ये amātsarye
अमात्सर्याणि amātsaryāṇi
Instrumental अमात्सर्येण amātsaryeṇa
अमात्सर्याभ्याम् amātsaryābhyām
अमात्सर्यैः amātsaryaiḥ
Dative अमात्सर्याय amātsaryāya
अमात्सर्याभ्याम् amātsaryābhyām
अमात्सर्येभ्यः amātsaryebhyaḥ
Ablative अमात्सर्यात् amātsaryāt
अमात्सर्याभ्याम् amātsaryābhyām
अमात्सर्येभ्यः amātsaryebhyaḥ
Genitive अमात्सर्यस्य amātsaryasya
अमात्सर्ययोः amātsaryayoḥ
अमात्सर्याणाम् amātsaryāṇām
Locative अमात्सर्ये amātsarye
अमात्सर्ययोः amātsaryayoḥ
अमात्सर्येषु amātsaryeṣu