| Singular | Dual | Plural |
Nominativo |
अमात्सर्यम्
amātsaryam
|
अमात्सर्ये
amātsarye
|
अमात्सर्याणि
amātsaryāṇi
|
Vocativo |
अमात्सर्य
amātsarya
|
अमात्सर्ये
amātsarye
|
अमात्सर्याणि
amātsaryāṇi
|
Acusativo |
अमात्सर्यम्
amātsaryam
|
अमात्सर्ये
amātsarye
|
अमात्सर्याणि
amātsaryāṇi
|
Instrumental |
अमात्सर्येण
amātsaryeṇa
|
अमात्सर्याभ्याम्
amātsaryābhyām
|
अमात्सर्यैः
amātsaryaiḥ
|
Dativo |
अमात्सर्याय
amātsaryāya
|
अमात्सर्याभ्याम्
amātsaryābhyām
|
अमात्सर्येभ्यः
amātsaryebhyaḥ
|
Ablativo |
अमात्सर्यात्
amātsaryāt
|
अमात्सर्याभ्याम्
amātsaryābhyām
|
अमात्सर्येभ्यः
amātsaryebhyaḥ
|
Genitivo |
अमात्सर्यस्य
amātsaryasya
|
अमात्सर्ययोः
amātsaryayoḥ
|
अमात्सर्याणाम्
amātsaryāṇām
|
Locativo |
अमात्सर्ये
amātsarye
|
अमात्सर्ययोः
amātsaryayoḥ
|
अमात्सर्येषु
amātsaryeṣu
|