Sanskrit tools

Sanskrit declension


Declension of अमात्सर्यता amātsaryatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमात्सर्यता amātsaryatā
अमात्सर्यते amātsaryate
अमात्सर्यताः amātsaryatāḥ
Vocative अमात्सर्यते amātsaryate
अमात्सर्यते amātsaryate
अमात्सर्यताः amātsaryatāḥ
Accusative अमात्सर्यताम् amātsaryatām
अमात्सर्यते amātsaryate
अमात्सर्यताः amātsaryatāḥ
Instrumental अमात्सर्यतया amātsaryatayā
अमात्सर्यताभ्याम् amātsaryatābhyām
अमात्सर्यताभिः amātsaryatābhiḥ
Dative अमात्सर्यतायै amātsaryatāyai
अमात्सर्यताभ्याम् amātsaryatābhyām
अमात्सर्यताभ्यः amātsaryatābhyaḥ
Ablative अमात्सर्यतायाः amātsaryatāyāḥ
अमात्सर्यताभ्याम् amātsaryatābhyām
अमात्सर्यताभ्यः amātsaryatābhyaḥ
Genitive अमात्सर्यतायाः amātsaryatāyāḥ
अमात्सर्यतयोः amātsaryatayoḥ
अमात्सर्यतानाम् amātsaryatānām
Locative अमात्सर्यतायाम् amātsaryatāyām
अमात्सर्यतयोः amātsaryatayoḥ
अमात्सर्यतासु amātsaryatāsu