| Singular | Dual | Plural |
Nominativo |
अमात्सर्यता
amātsaryatā
|
अमात्सर्यते
amātsaryate
|
अमात्सर्यताः
amātsaryatāḥ
|
Vocativo |
अमात्सर्यते
amātsaryate
|
अमात्सर्यते
amātsaryate
|
अमात्सर्यताः
amātsaryatāḥ
|
Acusativo |
अमात्सर्यताम्
amātsaryatām
|
अमात्सर्यते
amātsaryate
|
अमात्सर्यताः
amātsaryatāḥ
|
Instrumental |
अमात्सर्यतया
amātsaryatayā
|
अमात्सर्यताभ्याम्
amātsaryatābhyām
|
अमात्सर्यताभिः
amātsaryatābhiḥ
|
Dativo |
अमात्सर्यतायै
amātsaryatāyai
|
अमात्सर्यताभ्याम्
amātsaryatābhyām
|
अमात्सर्यताभ्यः
amātsaryatābhyaḥ
|
Ablativo |
अमात्सर्यतायाः
amātsaryatāyāḥ
|
अमात्सर्यताभ्याम्
amātsaryatābhyām
|
अमात्सर्यताभ्यः
amātsaryatābhyaḥ
|
Genitivo |
अमात्सर्यतायाः
amātsaryatāyāḥ
|
अमात्सर्यतयोः
amātsaryatayoḥ
|
अमात्सर्यतानाम्
amātsaryatānām
|
Locativo |
अमात्सर्यतायाम्
amātsaryatāyām
|
अमात्सर्यतयोः
amātsaryatayoḥ
|
अमात्सर्यतासु
amātsaryatāsu
|