Sanskrit tools

Sanskrit declension


Declension of अमध्यम amadhyama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमध्यमः amadhyamaḥ
अमध्यमौ amadhyamau
अमध्यमाः amadhyamāḥ
Vocative अमध्यम amadhyama
अमध्यमौ amadhyamau
अमध्यमाः amadhyamāḥ
Accusative अमध्यमम् amadhyamam
अमध्यमौ amadhyamau
अमध्यमान् amadhyamān
Instrumental अमध्यमेन amadhyamena
अमध्यमाभ्याम् amadhyamābhyām
अमध्यमैः amadhyamaiḥ
Dative अमध्यमाय amadhyamāya
अमध्यमाभ्याम् amadhyamābhyām
अमध्यमेभ्यः amadhyamebhyaḥ
Ablative अमध्यमात् amadhyamāt
अमध्यमाभ्याम् amadhyamābhyām
अमध्यमेभ्यः amadhyamebhyaḥ
Genitive अमध्यमस्य amadhyamasya
अमध्यमयोः amadhyamayoḥ
अमध्यमानाम् amadhyamānām
Locative अमध्यमे amadhyame
अमध्यमयोः amadhyamayoḥ
अमध्यमेषु amadhyameṣu