| Singular | Dual | Plural |
Nominative |
अमध्यमः
amadhyamaḥ
|
अमध्यमौ
amadhyamau
|
अमध्यमाः
amadhyamāḥ
|
Vocative |
अमध्यम
amadhyama
|
अमध्यमौ
amadhyamau
|
अमध्यमाः
amadhyamāḥ
|
Accusative |
अमध्यमम्
amadhyamam
|
अमध्यमौ
amadhyamau
|
अमध्यमान्
amadhyamān
|
Instrumental |
अमध्यमेन
amadhyamena
|
अमध्यमाभ्याम्
amadhyamābhyām
|
अमध्यमैः
amadhyamaiḥ
|
Dative |
अमध्यमाय
amadhyamāya
|
अमध्यमाभ्याम्
amadhyamābhyām
|
अमध्यमेभ्यः
amadhyamebhyaḥ
|
Ablative |
अमध्यमात्
amadhyamāt
|
अमध्यमाभ्याम्
amadhyamābhyām
|
अमध्यमेभ्यः
amadhyamebhyaḥ
|
Genitive |
अमध्यमस्य
amadhyamasya
|
अमध्यमयोः
amadhyamayoḥ
|
अमध्यमानाम्
amadhyamānām
|
Locative |
अमध्यमे
amadhyame
|
अमध्यमयोः
amadhyamayoḥ
|
अमध्यमेषु
amadhyameṣu
|