Ferramentas de sânscrito

Declinação do sânscrito


Declinação de अमध्यम amadhyama, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo अमध्यमः amadhyamaḥ
अमध्यमौ amadhyamau
अमध्यमाः amadhyamāḥ
Vocativo अमध्यम amadhyama
अमध्यमौ amadhyamau
अमध्यमाः amadhyamāḥ
Acusativo अमध्यमम् amadhyamam
अमध्यमौ amadhyamau
अमध्यमान् amadhyamān
Instrumental अमध्यमेन amadhyamena
अमध्यमाभ्याम् amadhyamābhyām
अमध्यमैः amadhyamaiḥ
Dativo अमध्यमाय amadhyamāya
अमध्यमाभ्याम् amadhyamābhyām
अमध्यमेभ्यः amadhyamebhyaḥ
Ablativo अमध्यमात् amadhyamāt
अमध्यमाभ्याम् amadhyamābhyām
अमध्यमेभ्यः amadhyamebhyaḥ
Genitivo अमध्यमस्य amadhyamasya
अमध्यमयोः amadhyamayoḥ
अमध्यमानाम् amadhyamānām
Locativo अमध्यमे amadhyame
अमध्यमयोः amadhyamayoḥ
अमध्यमेषु amadhyameṣu