| Singular | Dual | Plural |
Nominative |
अमध्यस्था
amadhyasthā
|
अमध्यस्थे
amadhyasthe
|
अमध्यस्थाः
amadhyasthāḥ
|
Vocative |
अमध्यस्थे
amadhyasthe
|
अमध्यस्थे
amadhyasthe
|
अमध्यस्थाः
amadhyasthāḥ
|
Accusative |
अमध्यस्थाम्
amadhyasthām
|
अमध्यस्थे
amadhyasthe
|
अमध्यस्थाः
amadhyasthāḥ
|
Instrumental |
अमध्यस्थया
amadhyasthayā
|
अमध्यस्थाभ्याम्
amadhyasthābhyām
|
अमध्यस्थाभिः
amadhyasthābhiḥ
|
Dative |
अमध्यस्थायै
amadhyasthāyai
|
अमध्यस्थाभ्याम्
amadhyasthābhyām
|
अमध्यस्थाभ्यः
amadhyasthābhyaḥ
|
Ablative |
अमध्यस्थायाः
amadhyasthāyāḥ
|
अमध्यस्थाभ्याम्
amadhyasthābhyām
|
अमध्यस्थाभ्यः
amadhyasthābhyaḥ
|
Genitive |
अमध्यस्थायाः
amadhyasthāyāḥ
|
अमध्यस्थयोः
amadhyasthayoḥ
|
अमध्यस्थानाम्
amadhyasthānām
|
Locative |
अमध्यस्थायाम्
amadhyasthāyām
|
अमध्यस्थयोः
amadhyasthayoḥ
|
अमध्यस्थासु
amadhyasthāsu
|