Sanskrit tools

Sanskrit declension


Declension of अमध्यस्था amadhyasthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमध्यस्था amadhyasthā
अमध्यस्थे amadhyasthe
अमध्यस्थाः amadhyasthāḥ
Vocative अमध्यस्थे amadhyasthe
अमध्यस्थे amadhyasthe
अमध्यस्थाः amadhyasthāḥ
Accusative अमध्यस्थाम् amadhyasthām
अमध्यस्थे amadhyasthe
अमध्यस्थाः amadhyasthāḥ
Instrumental अमध्यस्थया amadhyasthayā
अमध्यस्थाभ्याम् amadhyasthābhyām
अमध्यस्थाभिः amadhyasthābhiḥ
Dative अमध्यस्थायै amadhyasthāyai
अमध्यस्थाभ्याम् amadhyasthābhyām
अमध्यस्थाभ्यः amadhyasthābhyaḥ
Ablative अमध्यस्थायाः amadhyasthāyāḥ
अमध्यस्थाभ्याम् amadhyasthābhyām
अमध्यस्थाभ्यः amadhyasthābhyaḥ
Genitive अमध्यस्थायाः amadhyasthāyāḥ
अमध्यस्थयोः amadhyasthayoḥ
अमध्यस्थानाम् amadhyasthānām
Locative अमध्यस्थायाम् amadhyasthāyām
अमध्यस्थयोः amadhyasthayoḥ
अमध्यस्थासु amadhyasthāsu