| Singular | Dual | Plural |
Nominativo |
अमध्यस्था
amadhyasthā
|
अमध्यस्थे
amadhyasthe
|
अमध्यस्थाः
amadhyasthāḥ
|
Vocativo |
अमध्यस्थे
amadhyasthe
|
अमध्यस्थे
amadhyasthe
|
अमध्यस्थाः
amadhyasthāḥ
|
Acusativo |
अमध्यस्थाम्
amadhyasthām
|
अमध्यस्थे
amadhyasthe
|
अमध्यस्थाः
amadhyasthāḥ
|
Instrumental |
अमध्यस्थया
amadhyasthayā
|
अमध्यस्थाभ्याम्
amadhyasthābhyām
|
अमध्यस्थाभिः
amadhyasthābhiḥ
|
Dativo |
अमध्यस्थायै
amadhyasthāyai
|
अमध्यस्थाभ्याम्
amadhyasthābhyām
|
अमध्यस्थाभ्यः
amadhyasthābhyaḥ
|
Ablativo |
अमध्यस्थायाः
amadhyasthāyāḥ
|
अमध्यस्थाभ्याम्
amadhyasthābhyām
|
अमध्यस्थाभ्यः
amadhyasthābhyaḥ
|
Genitivo |
अमध्यस्थायाः
amadhyasthāyāḥ
|
अमध्यस्थयोः
amadhyasthayoḥ
|
अमध्यस्थानाम्
amadhyasthānām
|
Locativo |
अमध्यस्थायाम्
amadhyasthāyām
|
अमध्यस्थयोः
amadhyasthayoḥ
|
अमध्यस्थासु
amadhyasthāsu
|