Sanskrit tools

Sanskrit declension


Declension of अमध्यस्थ amadhyastha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमध्यस्थम् amadhyastham
अमध्यस्थे amadhyasthe
अमध्यस्थानि amadhyasthāni
Vocative अमध्यस्थ amadhyastha
अमध्यस्थे amadhyasthe
अमध्यस्थानि amadhyasthāni
Accusative अमध्यस्थम् amadhyastham
अमध्यस्थे amadhyasthe
अमध्यस्थानि amadhyasthāni
Instrumental अमध्यस्थेन amadhyasthena
अमध्यस्थाभ्याम् amadhyasthābhyām
अमध्यस्थैः amadhyasthaiḥ
Dative अमध्यस्थाय amadhyasthāya
अमध्यस्थाभ्याम् amadhyasthābhyām
अमध्यस्थेभ्यः amadhyasthebhyaḥ
Ablative अमध्यस्थात् amadhyasthāt
अमध्यस्थाभ्याम् amadhyasthābhyām
अमध्यस्थेभ्यः amadhyasthebhyaḥ
Genitive अमध्यस्थस्य amadhyasthasya
अमध्यस्थयोः amadhyasthayoḥ
अमध्यस्थानाम् amadhyasthānām
Locative अमध्यस्थे amadhyasthe
अमध्यस्थयोः amadhyasthayoḥ
अमध्यस्थेषु amadhyastheṣu