| Singular | Dual | Plural |
Nominative |
अमध्यस्थम्
amadhyastham
|
अमध्यस्थे
amadhyasthe
|
अमध्यस्थानि
amadhyasthāni
|
Vocative |
अमध्यस्थ
amadhyastha
|
अमध्यस्थे
amadhyasthe
|
अमध्यस्थानि
amadhyasthāni
|
Accusative |
अमध्यस्थम्
amadhyastham
|
अमध्यस्थे
amadhyasthe
|
अमध्यस्थानि
amadhyasthāni
|
Instrumental |
अमध्यस्थेन
amadhyasthena
|
अमध्यस्थाभ्याम्
amadhyasthābhyām
|
अमध्यस्थैः
amadhyasthaiḥ
|
Dative |
अमध्यस्थाय
amadhyasthāya
|
अमध्यस्थाभ्याम्
amadhyasthābhyām
|
अमध्यस्थेभ्यः
amadhyasthebhyaḥ
|
Ablative |
अमध्यस्थात्
amadhyasthāt
|
अमध्यस्थाभ्याम्
amadhyasthābhyām
|
अमध्यस्थेभ्यः
amadhyasthebhyaḥ
|
Genitive |
अमध्यस्थस्य
amadhyasthasya
|
अमध्यस्थयोः
amadhyasthayoḥ
|
अमध्यस्थानाम्
amadhyasthānām
|
Locative |
अमध्यस्थे
amadhyasthe
|
अमध्यस्थयोः
amadhyasthayoḥ
|
अमध्यस्थेषु
amadhyastheṣu
|