| Singular | Dual | Plural |
Nominativo |
अमध्यस्थम्
amadhyastham
|
अमध्यस्थे
amadhyasthe
|
अमध्यस्थानि
amadhyasthāni
|
Vocativo |
अमध्यस्थ
amadhyastha
|
अमध्यस्थे
amadhyasthe
|
अमध्यस्थानि
amadhyasthāni
|
Acusativo |
अमध्यस्थम्
amadhyastham
|
अमध्यस्थे
amadhyasthe
|
अमध्यस्थानि
amadhyasthāni
|
Instrumental |
अमध्यस्थेन
amadhyasthena
|
अमध्यस्थाभ्याम्
amadhyasthābhyām
|
अमध्यस्थैः
amadhyasthaiḥ
|
Dativo |
अमध्यस्थाय
amadhyasthāya
|
अमध्यस्थाभ्याम्
amadhyasthābhyām
|
अमध्यस्थेभ्यः
amadhyasthebhyaḥ
|
Ablativo |
अमध्यस्थात्
amadhyasthāt
|
अमध्यस्थाभ्याम्
amadhyasthābhyām
|
अमध्यस्थेभ्यः
amadhyasthebhyaḥ
|
Genitivo |
अमध्यस्थस्य
amadhyasthasya
|
अमध्यस्थयोः
amadhyasthayoḥ
|
अमध्यस्थानाम्
amadhyasthānām
|
Locativo |
अमध्यस्थे
amadhyasthe
|
अमध्यस्थयोः
amadhyasthayoḥ
|
अमध्यस्थेषु
amadhyastheṣu
|